B 540-23 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: B 540/23
Title: Pratyaṅgirāstotra
Dimensions: 16 x 8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1360
Remarks: A 981/44
Reel No. B 540/23
Inventory No. 55264
Title Pratyaṅgirāstotramantroddhāra
Remarks
Author Caṇḍograśūlapāṇi
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.0 x 8.0 cm
Binding Hole
Folios 5
Lines per Folio 9–10
Foliation figures in the lower right hand margin on the verso
Place of Deposit NAK
Accession No. 1/1360
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṁ asya śrīpratyaṅgirāstotrasya mahādeva ṛṣir anuṣṭup chandaḥ śrīpratyaṅgirā devatā hūṃ bījaṃ svā[[hā]] śaktir mamābhiṣṭhasidhyarthe jape viniyogaḥ || kubjikovāca ||
mandarasthaṃ sukhāsīnaṃ bhagvantaṃ maheśvaraṃ |
samupāgamya caraṇau pārvatī paripṛ[c]chati ||
devy uvāca ||
dhāriṇī paramā vidyā pratyaṃgirā mahottamā |
naranārīhitārthāya bālānāṃ rakṣaṇāya ca ||
rājñāṃ māṅgalikānāñ ca dīnānāñ ca maheśvara ||
vudūṣāṃ ca dvijātīnāṃ viśeṣād dharmasādhinī | (fol. 1v1–8)
End
oṁ jṛmbhiṇi mama śatrūn jṛṃbhaya 2 svāhā oṁ bhāmiṇi sphreṃ sphreṃ mama śatrun(!) bhāmaya 2 svāhā oṁ raudriṇi sphreṃ sphreṃ mama raudraya 2 svāhā oṁ saṃhāriṇī spheṃ spheṃ mama śatrūn saṃhāaya 2 svāhā oṁ śoṣiṇi sphreṃ sphreṃ mama śatrun śoṣā śoṣaya svāhā
ya imāṃ dhārayed vidyāṃ triśandhyaṃ vāpi yaḥ paṭhet |
śo(!) pi duṣṭāṃ spreṃ sphreṃ 5 †yaratako† devī haṃnyān chatru[n] na saṃśayaḥ |
sarvato rakṣayed vidyāṃ mahābhayavipattiṣu
mahābhayeṣu ghoreṣu na bhayaṃ vidyate kvacit || (fol. 5r5–5v2)
Colophon
iti ku[bji]kāmate caṃḍograśūlapāṇīvadananrgatamahātaṃtre pratyaṃgirānamamaṃtroddhāra smāraṃ smāraṃ bhāratipādayugaṃ kāraṃ kāraṃ sadgurubhyo na ma ‥graṃthasyādau vighnarājaprasādāt svalpāraṃ bhākṣayaka rāja vaṃnditi śrīpratyaṃgirāstotraṃ samāptaṃ || su(!)bhaṃ || (fol. 5v2–6)
Microfilm Details
Reel No. B 540/23
Date of Filming 08-11-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks = A 981/44
Catalogued by AP
Date 28-01-2011